Declension table of varmavat

Deva

MasculineSingularDualPlural
Nominativevarmavān varmavantau varmavantaḥ
Vocativevarmavan varmavantau varmavantaḥ
Accusativevarmavantam varmavantau varmavataḥ
Instrumentalvarmavatā varmavadbhyām varmavadbhiḥ
Dativevarmavate varmavadbhyām varmavadbhyaḥ
Ablativevarmavataḥ varmavadbhyām varmavadbhyaḥ
Genitivevarmavataḥ varmavatoḥ varmavatām
Locativevarmavati varmavatoḥ varmavatsu

Compound varmavat -

Adverb -varmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria