Declension table of ?varmatī

Deva

FeminineSingularDualPlural
Nominativevarmatī varmatyau varmatyaḥ
Vocativevarmati varmatyau varmatyaḥ
Accusativevarmatīm varmatyau varmatīḥ
Instrumentalvarmatyā varmatībhyām varmatībhiḥ
Dativevarmatyai varmatībhyām varmatībhyaḥ
Ablativevarmatyāḥ varmatībhyām varmatībhyaḥ
Genitivevarmatyāḥ varmatyoḥ varmatīnām
Locativevarmatyām varmatyoḥ varmatīṣu

Compound varmati - varmatī -

Adverb -varmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria