Declension table of ?varmaka

Deva

MasculineSingularDualPlural
Nominativevarmakaḥ varmakau varmakāḥ
Vocativevarmaka varmakau varmakāḥ
Accusativevarmakam varmakau varmakān
Instrumentalvarmakeṇa varmakābhyām varmakaiḥ varmakebhiḥ
Dativevarmakāya varmakābhyām varmakebhyaḥ
Ablativevarmakāt varmakābhyām varmakebhyaḥ
Genitivevarmakasya varmakayoḥ varmakāṇām
Locativevarmake varmakayoḥ varmakeṣu

Compound varmaka -

Adverb -varmakam -varmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria