Declension table of ?varmaṇvat

Deva

NeuterSingularDualPlural
Nominativevarmaṇvat varmaṇvantī varmaṇvatī varmaṇvanti
Vocativevarmaṇvat varmaṇvantī varmaṇvatī varmaṇvanti
Accusativevarmaṇvat varmaṇvantī varmaṇvatī varmaṇvanti
Instrumentalvarmaṇvatā varmaṇvadbhyām varmaṇvadbhiḥ
Dativevarmaṇvate varmaṇvadbhyām varmaṇvadbhyaḥ
Ablativevarmaṇvataḥ varmaṇvadbhyām varmaṇvadbhyaḥ
Genitivevarmaṇvataḥ varmaṇvatoḥ varmaṇvatām
Locativevarmaṇvati varmaṇvatoḥ varmaṇvatsu

Adverb -varmaṇvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria