Declension table of ?varmaṇvat

Deva

MasculineSingularDualPlural
Nominativevarmaṇvān varmaṇvantau varmaṇvantaḥ
Vocativevarmaṇvan varmaṇvantau varmaṇvantaḥ
Accusativevarmaṇvantam varmaṇvantau varmaṇvataḥ
Instrumentalvarmaṇvatā varmaṇvadbhyām varmaṇvadbhiḥ
Dativevarmaṇvate varmaṇvadbhyām varmaṇvadbhyaḥ
Ablativevarmaṇvataḥ varmaṇvadbhyām varmaṇvadbhyaḥ
Genitivevarmaṇvataḥ varmaṇvatoḥ varmaṇvatām
Locativevarmaṇvati varmaṇvatoḥ varmaṇvatsu

Compound varmaṇvat -

Adverb -varmaṇvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria