Declension table of ?varkuṭa

Deva

MasculineSingularDualPlural
Nominativevarkuṭaḥ varkuṭau varkuṭāḥ
Vocativevarkuṭa varkuṭau varkuṭāḥ
Accusativevarkuṭam varkuṭau varkuṭān
Instrumentalvarkuṭena varkuṭābhyām varkuṭaiḥ varkuṭebhiḥ
Dativevarkuṭāya varkuṭābhyām varkuṭebhyaḥ
Ablativevarkuṭāt varkuṭābhyām varkuṭebhyaḥ
Genitivevarkuṭasya varkuṭayoḥ varkuṭānām
Locativevarkuṭe varkuṭayoḥ varkuṭeṣu

Compound varkuṭa -

Adverb -varkuṭam -varkuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria