Declension table of varjita

Deva

NeuterSingularDualPlural
Nominativevarjitam varjite varjitāni
Vocativevarjita varjite varjitāni
Accusativevarjitam varjite varjitāni
Instrumentalvarjitena varjitābhyām varjitaiḥ
Dativevarjitāya varjitābhyām varjitebhyaḥ
Ablativevarjitāt varjitābhyām varjitebhyaḥ
Genitivevarjitasya varjitayoḥ varjitānām
Locativevarjite varjitayoḥ varjiteṣu

Compound varjita -

Adverb -varjitam -varjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria