Declension table of varjita

Deva

MasculineSingularDualPlural
Nominativevarjitaḥ varjitau varjitāḥ
Vocativevarjita varjitau varjitāḥ
Accusativevarjitam varjitau varjitān
Instrumentalvarjitena varjitābhyām varjitaiḥ varjitebhiḥ
Dativevarjitāya varjitābhyām varjitebhyaḥ
Ablativevarjitāt varjitābhyām varjitebhyaḥ
Genitivevarjitasya varjitayoḥ varjitānām
Locativevarjite varjitayoḥ varjiteṣu

Compound varjita -

Adverb -varjitam -varjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria