Declension table of ?varjayitavyā

Deva

FeminineSingularDualPlural
Nominativevarjayitavyā varjayitavye varjayitavyāḥ
Vocativevarjayitavye varjayitavye varjayitavyāḥ
Accusativevarjayitavyām varjayitavye varjayitavyāḥ
Instrumentalvarjayitavyayā varjayitavyābhyām varjayitavyābhiḥ
Dativevarjayitavyāyai varjayitavyābhyām varjayitavyābhyaḥ
Ablativevarjayitavyāyāḥ varjayitavyābhyām varjayitavyābhyaḥ
Genitivevarjayitavyāyāḥ varjayitavyayoḥ varjayitavyānām
Locativevarjayitavyāyām varjayitavyayoḥ varjayitavyāsu

Adverb -varjayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria