Declension table of ?varjayitavya

Deva

MasculineSingularDualPlural
Nominativevarjayitavyaḥ varjayitavyau varjayitavyāḥ
Vocativevarjayitavya varjayitavyau varjayitavyāḥ
Accusativevarjayitavyam varjayitavyau varjayitavyān
Instrumentalvarjayitavyena varjayitavyābhyām varjayitavyaiḥ varjayitavyebhiḥ
Dativevarjayitavyāya varjayitavyābhyām varjayitavyebhyaḥ
Ablativevarjayitavyāt varjayitavyābhyām varjayitavyebhyaḥ
Genitivevarjayitavyasya varjayitavyayoḥ varjayitavyānām
Locativevarjayitavye varjayitavyayoḥ varjayitavyeṣu

Compound varjayitavya -

Adverb -varjayitavyam -varjayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria