Declension table of ?varivovid

Deva

NeuterSingularDualPlural
Nominativevarivovit varivovidī varivovindi
Vocativevarivovit varivovidī varivovindi
Accusativevarivovit varivovidī varivovindi
Instrumentalvarivovidā varivovidbhyām varivovidbhiḥ
Dativevarivovide varivovidbhyām varivovidbhyaḥ
Ablativevarivovidaḥ varivovidbhyām varivovidbhyaḥ
Genitivevarivovidaḥ varivovidoḥ varivovidām
Locativevarivovidi varivovidoḥ varivovitsu

Compound varivovit -

Adverb -varivovit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria