Declension table of ?varivodā

Deva

FeminineSingularDualPlural
Nominativevarivodā varivode varivodāḥ
Vocativevarivode varivode varivodāḥ
Accusativevarivodām varivode varivodāḥ
Instrumentalvarivodayā varivodābhyām varivodābhiḥ
Dativevarivodāyai varivodābhyām varivodābhyaḥ
Ablativevarivodāyāḥ varivodābhyām varivodābhyaḥ
Genitivevarivodāyāḥ varivodayoḥ varivodānām
Locativevarivodāyām varivodayoḥ varivodāsu

Adverb -varivodam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria