Declension table of ?varivoda

Deva

MasculineSingularDualPlural
Nominativevarivodaḥ varivodau varivodāḥ
Vocativevarivoda varivodau varivodāḥ
Accusativevarivodam varivodau varivodān
Instrumentalvarivodena varivodābhyām varivodaiḥ varivodebhiḥ
Dativevarivodāya varivodābhyām varivodebhyaḥ
Ablativevarivodāt varivodābhyām varivodebhyaḥ
Genitivevarivodasya varivodayoḥ varivodānām
Locativevarivode varivodayoḥ varivodeṣu

Compound varivoda -

Adverb -varivodam -varivodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria