Declension table of ?varivasyārahasya

Deva

NeuterSingularDualPlural
Nominativevarivasyārahasyam varivasyārahasye varivasyārahasyāni
Vocativevarivasyārahasya varivasyārahasye varivasyārahasyāni
Accusativevarivasyārahasyam varivasyārahasye varivasyārahasyāni
Instrumentalvarivasyārahasyena varivasyārahasyābhyām varivasyārahasyaiḥ
Dativevarivasyārahasyāya varivasyārahasyābhyām varivasyārahasyebhyaḥ
Ablativevarivasyārahasyāt varivasyārahasyābhyām varivasyārahasyebhyaḥ
Genitivevarivasyārahasyasya varivasyārahasyayoḥ varivasyārahasyānām
Locativevarivasyārahasye varivasyārahasyayoḥ varivasyārahasyeṣu

Compound varivasyārahasya -

Adverb -varivasyārahasyam -varivasyārahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria