Declension table of ?varivasyā

Deva

FeminineSingularDualPlural
Nominativevarivasyā varivasye varivasyāḥ
Vocativevarivasye varivasye varivasyāḥ
Accusativevarivasyām varivasye varivasyāḥ
Instrumentalvarivasyayā varivasyābhyām varivasyābhiḥ
Dativevarivasyāyai varivasyābhyām varivasyābhyaḥ
Ablativevarivasyāyāḥ varivasyābhyām varivasyābhyaḥ
Genitivevarivasyāyāḥ varivasyayoḥ varivasyānām
Locativevarivasyāyām varivasyayoḥ varivasyāsu

Adverb -varivasyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria