Declension table of ?varivaskṛtā

Deva

FeminineSingularDualPlural
Nominativevarivaskṛtā varivaskṛte varivaskṛtāḥ
Vocativevarivaskṛte varivaskṛte varivaskṛtāḥ
Accusativevarivaskṛtām varivaskṛte varivaskṛtāḥ
Instrumentalvarivaskṛtayā varivaskṛtābhyām varivaskṛtābhiḥ
Dativevarivaskṛtāyai varivaskṛtābhyām varivaskṛtābhyaḥ
Ablativevarivaskṛtāyāḥ varivaskṛtābhyām varivaskṛtābhyaḥ
Genitivevarivaskṛtāyāḥ varivaskṛtayoḥ varivaskṛtānām
Locativevarivaskṛtāyām varivaskṛtayoḥ varivaskṛtāsu

Adverb -varivaskṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria