Declension table of ?varivaskṛt

Deva

NeuterSingularDualPlural
Nominativevarivaskṛt varivaskṛtī varivaskṛnti
Vocativevarivaskṛt varivaskṛtī varivaskṛnti
Accusativevarivaskṛt varivaskṛtī varivaskṛnti
Instrumentalvarivaskṛtā varivaskṛdbhyām varivaskṛdbhiḥ
Dativevarivaskṛte varivaskṛdbhyām varivaskṛdbhyaḥ
Ablativevarivaskṛtaḥ varivaskṛdbhyām varivaskṛdbhyaḥ
Genitivevarivaskṛtaḥ varivaskṛtoḥ varivaskṛtām
Locativevarivaskṛti varivaskṛtoḥ varivaskṛtsu

Compound varivaskṛt -

Adverb -varivaskṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria