Declension table of ?varivaskṛt

Deva

MasculineSingularDualPlural
Nominativevarivaskṛt varivaskṛtau varivaskṛtaḥ
Vocativevarivaskṛt varivaskṛtau varivaskṛtaḥ
Accusativevarivaskṛtam varivaskṛtau varivaskṛtaḥ
Instrumentalvarivaskṛtā varivaskṛdbhyām varivaskṛdbhiḥ
Dativevarivaskṛte varivaskṛdbhyām varivaskṛdbhyaḥ
Ablativevarivaskṛtaḥ varivaskṛdbhyām varivaskṛdbhyaḥ
Genitivevarivaskṛtaḥ varivaskṛtoḥ varivaskṛtām
Locativevarivaskṛti varivaskṛtoḥ varivaskṛtsu

Compound varivaskṛt -

Adverb -varivaskṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria