Declension table of ?varivasita

Deva

NeuterSingularDualPlural
Nominativevarivasitam varivasite varivasitāni
Vocativevarivasita varivasite varivasitāni
Accusativevarivasitam varivasite varivasitāni
Instrumentalvarivasitena varivasitābhyām varivasitaiḥ
Dativevarivasitāya varivasitābhyām varivasitebhyaḥ
Ablativevarivasitāt varivasitābhyām varivasitebhyaḥ
Genitivevarivasitasya varivasitayoḥ varivasitānām
Locativevarivasite varivasitayoḥ varivasiteṣu

Compound varivasita -

Adverb -varivasitam -varivasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria