Declension table of ?variman

Deva

MasculineSingularDualPlural
Nominativevarimā varimāṇau varimāṇaḥ
Vocativevariman varimāṇau varimāṇaḥ
Accusativevarimāṇam varimāṇau varimṇaḥ
Instrumentalvarimṇā variṇā varimabhyām varimabhiḥ
Dativevarimṇe varimabhyām varimabhyaḥ
Ablativevarimṇaḥ varimabhyām varimabhyaḥ
Genitivevarimṇaḥ varimṇoḥ varimṇām
Locativevarimṇi varimaṇi varimṇoḥ varimasu

Compound varima -

Adverb -varimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria