Declension table of ?varīyasā

Deva

FeminineSingularDualPlural
Nominativevarīyasā varīyase varīyasāḥ
Vocativevarīyase varīyase varīyasāḥ
Accusativevarīyasām varīyase varīyasāḥ
Instrumentalvarīyasayā varīyasābhyām varīyasābhiḥ
Dativevarīyasāyai varīyasābhyām varīyasābhyaḥ
Ablativevarīyasāyāḥ varīyasābhyām varīyasābhyaḥ
Genitivevarīyasāyāḥ varīyasayoḥ varīyasānām
Locativevarīyasāyām varīyasayoḥ varīyasāsu

Adverb -varīyasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria