Declension table of ?varīyas

Deva

NeuterSingularDualPlural
Nominativevarīyaḥ varīyasī varīyāṃsi
Vocativevarīyaḥ varīyasī varīyāṃsi
Accusativevarīyaḥ varīyasī varīyāṃsi
Instrumentalvarīyasā varīyobhyām varīyobhiḥ
Dativevarīyase varīyobhyām varīyobhyaḥ
Ablativevarīyasaḥ varīyobhyām varīyobhyaḥ
Genitivevarīyasaḥ varīyasoḥ varīyasām
Locativevarīyasi varīyasoḥ varīyaḥsu

Compound varīyas -

Adverb -varīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria