Declension table of ?varīvṛta

Deva

NeuterSingularDualPlural
Nominativevarīvṛtam varīvṛte varīvṛtāni
Vocativevarīvṛta varīvṛte varīvṛtāni
Accusativevarīvṛtam varīvṛte varīvṛtāni
Instrumentalvarīvṛtena varīvṛtābhyām varīvṛtaiḥ
Dativevarīvṛtāya varīvṛtābhyām varīvṛtebhyaḥ
Ablativevarīvṛtāt varīvṛtābhyām varīvṛtebhyaḥ
Genitivevarīvṛtasya varīvṛtayoḥ varīvṛtānām
Locativevarīvṛte varīvṛtayoḥ varīvṛteṣu

Compound varīvṛta -

Adverb -varīvṛtam -varīvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria