Declension table of ?varīvṛta

Deva

MasculineSingularDualPlural
Nominativevarīvṛtaḥ varīvṛtau varīvṛtāḥ
Vocativevarīvṛta varīvṛtau varīvṛtāḥ
Accusativevarīvṛtam varīvṛtau varīvṛtān
Instrumentalvarīvṛtena varīvṛtābhyām varīvṛtaiḥ varīvṛtebhiḥ
Dativevarīvṛtāya varīvṛtābhyām varīvṛtebhyaḥ
Ablativevarīvṛtāt varīvṛtābhyām varīvṛtebhyaḥ
Genitivevarīvṛtasya varīvṛtayoḥ varīvṛtānām
Locativevarīvṛte varīvṛtayoḥ varīvṛteṣu

Compound varīvṛta -

Adverb -varīvṛtam -varīvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria