Declension table of ?varītṛ

Deva

NeuterSingularDualPlural
Nominativevarītṛ varītṛṇī varītṝṇi
Vocativevarītṛ varītṛṇī varītṝṇi
Accusativevarītṛ varītṛṇī varītṝṇi
Instrumentalvarītṛṇā varītṛbhyām varītṛbhiḥ
Dativevarītṛṇe varītṛbhyām varītṛbhyaḥ
Ablativevarītṛṇaḥ varītṛbhyām varītṛbhyaḥ
Genitivevarītṛṇaḥ varītṛṇoḥ varītṝṇām
Locativevarītṛṇi varītṛṇoḥ varītṛṣu

Compound varītṛ -

Adverb -varītṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria