Declension table of ?varītṛ

Deva

MasculineSingularDualPlural
Nominativevarītā varītārau varītāraḥ
Vocativevarītaḥ varītārau varītāraḥ
Accusativevarītāram varītārau varītṝn
Instrumentalvarītrā varītṛbhyām varītṛbhiḥ
Dativevarītre varītṛbhyām varītṛbhyaḥ
Ablativevarītuḥ varītṛbhyām varītṛbhyaḥ
Genitivevarītuḥ varītroḥ varītṝṇām
Locativevarītari varītroḥ varītṛṣu

Compound varītṛ -

Adverb -varītṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria