Declension table of ?varīman

Deva

NeuterSingularDualPlural
Nominativevarīma varīmṇī varīmāṇi
Vocativevarīman varīma varīmṇī varīmāṇi
Accusativevarīma varīmṇī varīmāṇi
Instrumentalvarīmṇā varīmabhyām varīmabhiḥ
Dativevarīmṇe varīmabhyām varīmabhyaḥ
Ablativevarīmṇaḥ varīmabhyām varīmabhyaḥ
Genitivevarīmṇaḥ varīmṇoḥ varīmṇām
Locativevarīmṇi varīmaṇi varīmṇoḥ varīmasu

Compound varīma -

Adverb -varīma -varīmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria