Declension table of ?variṣa

Deva

MasculineSingularDualPlural
Nominativevariṣaḥ variṣau variṣāḥ
Vocativevariṣa variṣau variṣāḥ
Accusativevariṣam variṣau variṣān
Instrumentalvariṣeṇa variṣābhyām variṣaiḥ
Dativevariṣāya variṣābhyām variṣebhyaḥ
Ablativevariṣāt variṣābhyām variṣebhyaḥ
Genitivevariṣasya variṣayoḥ variṣāṇām
Locativevariṣe variṣayoḥ variṣeṣu

Compound variṣa -

Adverb -variṣam -variṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria