Declension table of ?variṣṭhaka

Deva

NeuterSingularDualPlural
Nominativevariṣṭhakam variṣṭhake variṣṭhakāni
Vocativevariṣṭhaka variṣṭhake variṣṭhakāni
Accusativevariṣṭhakam variṣṭhake variṣṭhakāni
Instrumentalvariṣṭhakena variṣṭhakābhyām variṣṭhakaiḥ
Dativevariṣṭhakāya variṣṭhakābhyām variṣṭhakebhyaḥ
Ablativevariṣṭhakāt variṣṭhakābhyām variṣṭhakebhyaḥ
Genitivevariṣṭhakasya variṣṭhakayoḥ variṣṭhakānām
Locativevariṣṭhake variṣṭhakayoḥ variṣṭhakeṣu

Compound variṣṭhaka -

Adverb -variṣṭhakam -variṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria