Declension table of ?variṣṭhakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | variṣṭhakam | variṣṭhake | variṣṭhakāni |
Vocative | variṣṭhaka | variṣṭhake | variṣṭhakāni |
Accusative | variṣṭhakam | variṣṭhake | variṣṭhakāni |
Instrumental | variṣṭhakena | variṣṭhakābhyām | variṣṭhakaiḥ |
Dative | variṣṭhakāya | variṣṭhakābhyām | variṣṭhakebhyaḥ |
Ablative | variṣṭhakāt | variṣṭhakābhyām | variṣṭhakebhyaḥ |
Genitive | variṣṭhakasya | variṣṭhakayoḥ | variṣṭhakānām |
Locative | variṣṭhake | variṣṭhakayoḥ | variṣṭhakeṣu |