Declension table of ?variṣṭhāśramaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | variṣṭhāśramaḥ | variṣṭhāśramau | variṣṭhāśramāḥ |
Vocative | variṣṭhāśrama | variṣṭhāśramau | variṣṭhāśramāḥ |
Accusative | variṣṭhāśramam | variṣṭhāśramau | variṣṭhāśramān |
Instrumental | variṣṭhāśrameṇa | variṣṭhāśramābhyām | variṣṭhāśramaiḥ |
Dative | variṣṭhāśramāya | variṣṭhāśramābhyām | variṣṭhāśramebhyaḥ |
Ablative | variṣṭhāśramāt | variṣṭhāśramābhyām | variṣṭhāśramebhyaḥ |
Genitive | variṣṭhāśramasya | variṣṭhāśramayoḥ | variṣṭhāśramāṇām |
Locative | variṣṭhāśrame | variṣṭhāśramayoḥ | variṣṭhāśrameṣu |