Declension table of ?variṣṭhāśrama

Deva

MasculineSingularDualPlural
Nominativevariṣṭhāśramaḥ variṣṭhāśramau variṣṭhāśramāḥ
Vocativevariṣṭhāśrama variṣṭhāśramau variṣṭhāśramāḥ
Accusativevariṣṭhāśramam variṣṭhāśramau variṣṭhāśramān
Instrumentalvariṣṭhāśrameṇa variṣṭhāśramābhyām variṣṭhāśramaiḥ variṣṭhāśramebhiḥ
Dativevariṣṭhāśramāya variṣṭhāśramābhyām variṣṭhāśramebhyaḥ
Ablativevariṣṭhāśramāt variṣṭhāśramābhyām variṣṭhāśramebhyaḥ
Genitivevariṣṭhāśramasya variṣṭhāśramayoḥ variṣṭhāśramāṇām
Locativevariṣṭhāśrame variṣṭhāśramayoḥ variṣṭhāśrameṣu

Compound variṣṭhāśrama -

Adverb -variṣṭhāśramam -variṣṭhāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria