Declension table of ?variṣṭha

Deva

NeuterSingularDualPlural
Nominativevariṣṭham variṣṭhe variṣṭhāni
Vocativevariṣṭha variṣṭhe variṣṭhāni
Accusativevariṣṭham variṣṭhe variṣṭhāni
Instrumentalvariṣṭhena variṣṭhābhyām variṣṭhaiḥ
Dativevariṣṭhāya variṣṭhābhyām variṣṭhebhyaḥ
Ablativevariṣṭhāt variṣṭhābhyām variṣṭhebhyaḥ
Genitivevariṣṭhasya variṣṭhayoḥ variṣṭhānām
Locativevariṣṭhe variṣṭhayoḥ variṣṭheṣu

Compound variṣṭha -

Adverb -variṣṭham -variṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria