Declension table of ?variṣṭha

Deva

MasculineSingularDualPlural
Nominativevariṣṭhaḥ variṣṭhau variṣṭhāḥ
Vocativevariṣṭha variṣṭhau variṣṭhāḥ
Accusativevariṣṭham variṣṭhau variṣṭhān
Instrumentalvariṣṭhena variṣṭhābhyām variṣṭhaiḥ variṣṭhebhiḥ
Dativevariṣṭhāya variṣṭhābhyām variṣṭhebhyaḥ
Ablativevariṣṭhāt variṣṭhābhyām variṣṭhebhyaḥ
Genitivevariṣṭhasya variṣṭhayoḥ variṣṭhānām
Locativevariṣṭhe variṣṭhayoḥ variṣṭheṣu

Compound variṣṭha -

Adverb -variṣṭham -variṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria