Declension table of vargya

Deva

NeuterSingularDualPlural
Nominativevargyam vargye vargyāṇi
Vocativevargya vargye vargyāṇi
Accusativevargyam vargye vargyāṇi
Instrumentalvargyeṇa vargyābhyām vargyaiḥ
Dativevargyāya vargyābhyām vargyebhyaḥ
Ablativevargyāt vargyābhyām vargyebhyaḥ
Genitivevargyasya vargyayoḥ vargyāṇām
Locativevargye vargyayoḥ vargyeṣu

Compound vargya -

Adverb -vargyam -vargyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria