Declension table of vargin

Deva

MasculineSingularDualPlural
Nominativevargī vargiṇau vargiṇaḥ
Vocativevargin vargiṇau vargiṇaḥ
Accusativevargiṇam vargiṇau vargiṇaḥ
Instrumentalvargiṇā vargibhyām vargibhiḥ
Dativevargiṇe vargibhyām vargibhyaḥ
Ablativevargiṇaḥ vargibhyām vargibhyaḥ
Genitivevargiṇaḥ vargiṇoḥ vargiṇām
Locativevargiṇi vargiṇoḥ vargiṣu

Compound vargi -

Adverb -vargi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria