Declension table of ?vargīyā

Deva

FeminineSingularDualPlural
Nominativevargīyā vargīye vargīyāḥ
Vocativevargīye vargīye vargīyāḥ
Accusativevargīyām vargīye vargīyāḥ
Instrumentalvargīyayā vargīyābhyām vargīyābhiḥ
Dativevargīyāyai vargīyābhyām vargīyābhyaḥ
Ablativevargīyāyāḥ vargīyābhyām vargīyābhyaḥ
Genitivevargīyāyāḥ vargīyayoḥ vargīyāṇām
Locativevargīyāyām vargīyayoḥ vargīyāsu

Adverb -vargīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria