Declension table of vargīya

Deva

NeuterSingularDualPlural
Nominativevargīyam vargīye vargīyāṇi
Vocativevargīya vargīye vargīyāṇi
Accusativevargīyam vargīye vargīyāṇi
Instrumentalvargīyeṇa vargīyābhyām vargīyaiḥ
Dativevargīyāya vargīyābhyām vargīyebhyaḥ
Ablativevargīyāt vargīyābhyām vargīyebhyaḥ
Genitivevargīyasya vargīyayoḥ vargīyāṇām
Locativevargīye vargīyayoḥ vargīyeṣu

Compound vargīya -

Adverb -vargīyam -vargīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria