Declension table of vargīya

Deva

MasculineSingularDualPlural
Nominativevargīyaḥ vargīyau vargīyāḥ
Vocativevargīya vargīyau vargīyāḥ
Accusativevargīyam vargīyau vargīyān
Instrumentalvargīyeṇa vargīyābhyām vargīyaiḥ vargīyebhiḥ
Dativevargīyāya vargīyābhyām vargīyebhyaḥ
Ablativevargīyāt vargīyābhyām vargīyebhyaḥ
Genitivevargīyasya vargīyayoḥ vargīyāṇām
Locativevargīye vargīyayoḥ vargīyeṣu

Compound vargīya -

Adverb -vargīyam -vargīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria