Declension table of ?vargīkṛtā

Deva

FeminineSingularDualPlural
Nominativevargīkṛtā vargīkṛte vargīkṛtāḥ
Vocativevargīkṛte vargīkṛte vargīkṛtāḥ
Accusativevargīkṛtām vargīkṛte vargīkṛtāḥ
Instrumentalvargīkṛtayā vargīkṛtābhyām vargīkṛtābhiḥ
Dativevargīkṛtāyai vargīkṛtābhyām vargīkṛtābhyaḥ
Ablativevargīkṛtāyāḥ vargīkṛtābhyām vargīkṛtābhyaḥ
Genitivevargīkṛtāyāḥ vargīkṛtayoḥ vargīkṛtānām
Locativevargīkṛtāyām vargīkṛtayoḥ vargīkṛtāsu

Adverb -vargīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria