Declension table of ?vargīkṛta

Deva

NeuterSingularDualPlural
Nominativevargīkṛtam vargīkṛte vargīkṛtāni
Vocativevargīkṛta vargīkṛte vargīkṛtāni
Accusativevargīkṛtam vargīkṛte vargīkṛtāni
Instrumentalvargīkṛtena vargīkṛtābhyām vargīkṛtaiḥ
Dativevargīkṛtāya vargīkṛtābhyām vargīkṛtebhyaḥ
Ablativevargīkṛtāt vargīkṛtābhyām vargīkṛtebhyaḥ
Genitivevargīkṛtasya vargīkṛtayoḥ vargīkṛtānām
Locativevargīkṛte vargīkṛtayoḥ vargīkṛteṣu

Compound vargīkṛta -

Adverb -vargīkṛtam -vargīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria