Declension table of ?vargīkṛta

Deva

MasculineSingularDualPlural
Nominativevargīkṛtaḥ vargīkṛtau vargīkṛtāḥ
Vocativevargīkṛta vargīkṛtau vargīkṛtāḥ
Accusativevargīkṛtam vargīkṛtau vargīkṛtān
Instrumentalvargīkṛtena vargīkṛtābhyām vargīkṛtaiḥ vargīkṛtebhiḥ
Dativevargīkṛtāya vargīkṛtābhyām vargīkṛtebhyaḥ
Ablativevargīkṛtāt vargīkṛtābhyām vargīkṛtebhyaḥ
Genitivevargīkṛtasya vargīkṛtayoḥ vargīkṛtānām
Locativevargīkṛte vargīkṛtayoḥ vargīkṛteṣu

Compound vargīkṛta -

Adverb -vargīkṛtam -vargīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria