Declension table of ?vargīṇa

Deva

NeuterSingularDualPlural
Nominativevargīṇam vargīṇe vargīṇāni
Vocativevargīṇa vargīṇe vargīṇāni
Accusativevargīṇam vargīṇe vargīṇāni
Instrumentalvargīṇena vargīṇābhyām vargīṇaiḥ
Dativevargīṇāya vargīṇābhyām vargīṇebhyaḥ
Ablativevargīṇāt vargīṇābhyām vargīṇebhyaḥ
Genitivevargīṇasya vargīṇayoḥ vargīṇānām
Locativevargīṇe vargīṇayoḥ vargīṇeṣu

Compound vargīṇa -

Adverb -vargīṇam -vargīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria