Declension table of ?vargīṇa

Deva

MasculineSingularDualPlural
Nominativevargīṇaḥ vargīṇau vargīṇāḥ
Vocativevargīṇa vargīṇau vargīṇāḥ
Accusativevargīṇam vargīṇau vargīṇān
Instrumentalvargīṇena vargīṇābhyām vargīṇaiḥ vargīṇebhiḥ
Dativevargīṇāya vargīṇābhyām vargīṇebhyaḥ
Ablativevargīṇāt vargīṇābhyām vargīṇebhyaḥ
Genitivevargīṇasya vargīṇayoḥ vargīṇānām
Locativevargīṇe vargīṇayoḥ vargīṇeṣu

Compound vargīṇa -

Adverb -vargīṇam -vargīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria