Declension table of ?vargiṇiṇī

Deva

FeminineSingularDualPlural
Nominativevargiṇiṇī vargiṇiṇyau vargiṇiṇyaḥ
Vocativevargiṇiṇi vargiṇiṇyau vargiṇiṇyaḥ
Accusativevargiṇiṇīm vargiṇiṇyau vargiṇiṇīḥ
Instrumentalvargiṇiṇyā vargiṇiṇībhyām vargiṇiṇībhiḥ
Dativevargiṇiṇyai vargiṇiṇībhyām vargiṇiṇībhyaḥ
Ablativevargiṇiṇyāḥ vargiṇiṇībhyām vargiṇiṇībhyaḥ
Genitivevargiṇiṇyāḥ vargiṇiṇyoḥ vargiṇiṇīnām
Locativevargiṇiṇyām vargiṇiṇyoḥ vargiṇiṇīṣu

Compound vargiṇiṇi - vargiṇiṇī -

Adverb -vargiṇiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria