Declension table of ?vargapraśaṃsin

Deva

MasculineSingularDualPlural
Nominativevargapraśaṃsī vargapraśaṃsinau vargapraśaṃsinaḥ
Vocativevargapraśaṃsin vargapraśaṃsinau vargapraśaṃsinaḥ
Accusativevargapraśaṃsinam vargapraśaṃsinau vargapraśaṃsinaḥ
Instrumentalvargapraśaṃsinā vargapraśaṃsibhyām vargapraśaṃsibhiḥ
Dativevargapraśaṃsine vargapraśaṃsibhyām vargapraśaṃsibhyaḥ
Ablativevargapraśaṃsinaḥ vargapraśaṃsibhyām vargapraśaṃsibhyaḥ
Genitivevargapraśaṃsinaḥ vargapraśaṃsinoḥ vargapraśaṃsinām
Locativevargapraśaṃsini vargapraśaṃsinoḥ vargapraśaṃsiṣu

Compound vargapraśaṃsi -

Adverb -vargapraśaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria