Declension table of ?vargaghanaghāta

Deva

MasculineSingularDualPlural
Nominativevargaghanaghātaḥ vargaghanaghātau vargaghanaghātāḥ
Vocativevargaghanaghāta vargaghanaghātau vargaghanaghātāḥ
Accusativevargaghanaghātam vargaghanaghātau vargaghanaghātān
Instrumentalvargaghanaghātena vargaghanaghātābhyām vargaghanaghātaiḥ vargaghanaghātebhiḥ
Dativevargaghanaghātāya vargaghanaghātābhyām vargaghanaghātebhyaḥ
Ablativevargaghanaghātāt vargaghanaghātābhyām vargaghanaghātebhyaḥ
Genitivevargaghanaghātasya vargaghanaghātayoḥ vargaghanaghātānām
Locativevargaghanaghāte vargaghanaghātayoḥ vargaghanaghāteṣu

Compound vargaghanaghāta -

Adverb -vargaghanaghātam -vargaghanaghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria