Declension table of ?vargadvitīya

Deva

MasculineSingularDualPlural
Nominativevargadvitīyaḥ vargadvitīyau vargadvitīyāḥ
Vocativevargadvitīya vargadvitīyau vargadvitīyāḥ
Accusativevargadvitīyam vargadvitīyau vargadvitīyān
Instrumentalvargadvitīyena vargadvitīyābhyām vargadvitīyaiḥ vargadvitīyebhiḥ
Dativevargadvitīyāya vargadvitīyābhyām vargadvitīyebhyaḥ
Ablativevargadvitīyāt vargadvitīyābhyām vargadvitīyebhyaḥ
Genitivevargadvitīyasya vargadvitīyayoḥ vargadvitīyānām
Locativevargadvitīye vargadvitīyayoḥ vargadvitīyeṣu

Compound vargadvitīya -

Adverb -vargadvitīyam -vargadvitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria