Declension table of ?vargāntya

Deva

MasculineSingularDualPlural
Nominativevargāntyaḥ vargāntyau vargāntyāḥ
Vocativevargāntya vargāntyau vargāntyāḥ
Accusativevargāntyam vargāntyau vargāntyān
Instrumentalvargāntyena vargāntyābhyām vargāntyaiḥ vargāntyebhiḥ
Dativevargāntyāya vargāntyābhyām vargāntyebhyaḥ
Ablativevargāntyāt vargāntyābhyām vargāntyebhyaḥ
Genitivevargāntyasya vargāntyayoḥ vargāntyānām
Locativevargāntye vargāntyayoḥ vargāntyeṣu

Compound vargāntya -

Adverb -vargāntyam -vargāntyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria