Declension table of ?vargāṣṭaka

Deva

NeuterSingularDualPlural
Nominativevargāṣṭakam vargāṣṭake vargāṣṭakāni
Vocativevargāṣṭaka vargāṣṭake vargāṣṭakāni
Accusativevargāṣṭakam vargāṣṭake vargāṣṭakāni
Instrumentalvargāṣṭakena vargāṣṭakābhyām vargāṣṭakaiḥ
Dativevargāṣṭakāya vargāṣṭakābhyām vargāṣṭakebhyaḥ
Ablativevargāṣṭakāt vargāṣṭakābhyām vargāṣṭakebhyaḥ
Genitivevargāṣṭakasya vargāṣṭakayoḥ vargāṣṭakānām
Locativevargāṣṭake vargāṣṭakayoḥ vargāṣṭakeṣu

Compound vargāṣṭaka -

Adverb -vargāṣṭakam -vargāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria