Declension table of ?vareśvara

Deva

NeuterSingularDualPlural
Nominativevareśvaram vareśvare vareśvarāṇi
Vocativevareśvara vareśvare vareśvarāṇi
Accusativevareśvaram vareśvare vareśvarāṇi
Instrumentalvareśvareṇa vareśvarābhyām vareśvaraiḥ
Dativevareśvarāya vareśvarābhyām vareśvarebhyaḥ
Ablativevareśvarāt vareśvarābhyām vareśvarebhyaḥ
Genitivevareśvarasya vareśvarayoḥ vareśvarāṇām
Locativevareśvare vareśvarayoḥ vareśvareṣu

Compound vareśvara -

Adverb -vareśvaram -vareśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria