Declension table of ?vareśvara

Deva

MasculineSingularDualPlural
Nominativevareśvaraḥ vareśvarau vareśvarāḥ
Vocativevareśvara vareśvarau vareśvarāḥ
Accusativevareśvaram vareśvarau vareśvarān
Instrumentalvareśvareṇa vareśvarābhyām vareśvaraiḥ vareśvarebhiḥ
Dativevareśvarāya vareśvarābhyām vareśvarebhyaḥ
Ablativevareśvarāt vareśvarābhyām vareśvarebhyaḥ
Genitivevareśvarasya vareśvarayoḥ vareśvarāṇām
Locativevareśvare vareśvarayoḥ vareśvareṣu

Compound vareśvara -

Adverb -vareśvaram -vareśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria